Category Archives: 10th Hindi

UP Board Solutions for Class 10 Hindi Chapter 1 कर्मवीर भरत (खण्डकाव्य)

UP Board Solutions for Class 10 Hindi Chapter 1 कर्मवीर भरत (खण्डकाव्य) UP Board Solutions for Class 10 Hindi Chapter 1 कर्मवीर भरत (खण्डकाव्य) प्रश्न 1 ‘कर्मवीर भरत’ खण्डकाव्य की कथावस्तु पर प्रकाश डालिए। [2010, 12, 14, 17] या ‘कर्मवीर भरत’ के कथानक का सारांश अथवा कथासार लिखिए। [2009, 10, 11, 12, 13, 14, 15, 16] या… Read More »

UP Board Solutions for Class 10 Hindi Chapter 9 जीवन-सूत्राणि (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 9 जीवन-सूत्राणि (संस्कृत-खण्ड)   UP Board Solutions for Class 10 Hindi Chapter 9 जीवन-सूत्राणि (संस्कृत-खण्ड) अवतरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न (1-2) किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात् ? किंस्विद् शीघ्रतरं वातात् किंस्विद् बहुतरं तृणात् ? ॥1॥ माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा ।। मनः शीघ्रतरं वातात् चिन्ता… Read More »

UP Board Solutions for Class 10 Hindi Chapter 8 भारतीय संस्कृतिः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 8 भारतीय संस्कृतिः (संस्कृत-खण्ड) UP Board Solutions for Class 10 Hindi Chapter 8 भारतीय संस्कृतिः (संस्कृत-खण्ड) अवतरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. मानव-जीवनस्य संस्करणं संस्कृतिः।अस्माकं पूर्वजाः मानवजीवनं संस्कर्तुं महान्तं प्रयत्नम् अकुर्वन्। ते अस्माकं जीवनस्य संस्करणाय यान् आचारान् विचारान् च अदर्शयन् तत् सर्वम् अस्माकं संस्कृतिः। [2011, 15] उत्तर… Read More »

UP Board Solutions for Class 10 Hindi Chapter 7 छान्दोग्य उपनिषद् षष्ठोध्यायः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 7 छान्दोग्य उपनिषद् षष्ठोध्यायः (संस्कृत-खण्ड) UP Board Solutions for Class 10 Hindi Chapter 7 छान्दोग्य उपनिषद् षष्ठोध्यायः (संस्कृत-खण्ड) अवतरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. ॥ ॐ ॥ श्वेतकेतुहरुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥1॥ उत्तर [आरुणेय = आरुणि का… Read More »

UP Board Solutions for Class 10 Hindi Chapter 6 केन किं वर्धते? (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 6 केन किं वर्धते? (संस्कृत-खण्ड)   UP Board Solutions for Class 10 Hindi Chapter 6 केन किं वर्धते? (संस्कृत-खण्ड) अववरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. उत्तर [सुवचनेन = सुन्दर (मधुर) वचनों से। इन्दुदर्शनेन = चन्द्रमा के देखने से। रागः = प्रेम। श्रीः = लक्ष्मी, धन-सम्पत्ति। औचित्येन… Read More »

UP Board Solutions for Class 10 Hindi Chapter 5 देशभक्त: चन्द्रशेखरः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 5 देशभक्त: चन्द्रशेखरः (संस्कृत-खण्ड)   UP Board Solutions for Class 10 Hindi Chapter 5 देशभक्त: चन्द्रशेखरः (संस्कृत-खण्ड) अवतरणों का सन्दर्भ हिन्दी अनुवाद (प्रथमं दृश्यम्) प्रश्न 1. (स्थानम्-वाराणसी न्यायालयः। न्यायाधीशस्य पीठे एकः दुर्धर्षः पारसीकः तिष्ठति। आरक्षकाः चन्द्रशेखरं तस्य सम्मुखम् आनयन्ति। अभियोगः प्रारभते। चन्द्रशेखरः पुष्टाङ्गः गौरवर्णः षोडशवर्षीयः किशोरः।) आरक्षकः- श्रीमान्… Read More »

UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड)   UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड) अवतरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. एकदा बहवः जनाः धूमयानम् ( रेलगाड़ी) आरुह्य नगरं प्रति गच्छन्ति स्म। तेषु केचित् । ग्रामीणाः केचिच्च नागरिका: आसन्। मौनं स्थितेषु एकः नागरिकः ग्रामीणीन्… Read More »

UP Board Solutions for Class 10 Hindi Chapter 3 वीरः वीरेण पूज्यते (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 3 वीरः वीरेण पूज्यते (संस्कृत-खण्ड) UP Board Solutions for Class 10 Hindi Chapter 3 वीरः वीरेण पूज्यते (संस्कृत-खण्ड) अवतरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. (स्थानम्-अलक्षेन्द्रस्य सैन्य शिविरम्। अलक्षेन्द्रः आम्भीकश्च आसीनौ वर्तते। वन्दिनं पुरुराजम् अग्रे कृत्वा एकतः प्रविशति यवन-सेनापतिः।) सेनापति:–विजयतां सम्राट्। पुरुराजः–एष भारतवीरोऽपि यवनराजम् अभिवादयते। अलक्षेन्द्रः-(साक्षेपम्) अहो… Read More »

UP Board Solutions for Class 10 Hindi Chapter 2 अन्योक्तिविलासः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 2 अन्योक्तिविलासः (संस्कृत-खण्ड) UP Board Solutions for Class 10 Hindi Chapter 2 अन्योक्तिविलासः (संस्कृत-खण्ड) अवतरणों का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. नितरां नीचोऽस्मीति त्वं खेदं कूप ! कदापि मा कृथाः ।। अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ।। [2009, 16] उत्तर [नितरां = अत्यधिक। नीचोऽस्मीति (नीचः + अस्मि + इति)… Read More »

UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) UP Board Solutions for Class 10 Hindi Chapter 1 वाराणसीः (संस्कृत-खण्ड) अवतरण का ससन्दर्भ हिन्दी अनुवाद प्रश्न 1. वाराणसी सुविख्याता प्राचीना नगरी। इयं विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता। अस्याः घट्टानां वलयाकृतिः पङक्तिः धवलायां चन्द्रिकायां बहु राजते। अगणिताः पर्यटकाः सुदूरेभ्यः देशेभ्यः नित्यम् अत्र आयान्ति, अस्याः घट्टानांचशोभां… Read More »