Tag Archives: UP Board Solutions for Class 7 Sanskrit chapter 12 आदिकविः वाल्मीकिः

UP Board Solutions for Class 7 Sanskrit chapter 12 आदिकविः वाल्मीकिः

UP Board Solutions for Class 7 Sanskrit chapter 12 आदिकविः वाल्मीकिः UP Board Solutions for Class 7 Sanskrit chapter 12 आदिकविः वाल्मीकिः शब्दार्थाः- व्याधेन = बहेलिया द्वारा, क्रौञ्चपक्षिणम् = क्रौंच नामक पक्षी को, उच्चैः = जोर-जोर से, क्रन्दनम् = विलाप को, चीख को, कारुणिकः = दयालु, निषाद! = हे व्याध, प्रतिष्ठाम् = सम्मान, ततः प्रभृति =… Read More »