Category Archives: 8th Sanskrit

UP Board Solutions for Class 8 Sanskrit संस्कृत के प्रमुख निबन्ध

UP Board Solutions for Class 8 Sanskrit संस्कृत के प्रमुख निबन्ध UP Board Solutions for Class 8 Sanskrit संस्कृत के प्रमुख निबन्ध संस्कृत के प्रमुख निबन्ध गणतन्त्र दिवसः 1. गणतन्त्र दिवस: भारतस्य प्रमुख: राष्ट्रीय पर्वः। 2. अयमुत्सवः जनवरीमासस्य षेटविंशत दिनांके भवति।। 3. देशे सर्वत्र भव्याः समारोहाः भवन्ति। । । 4. दिल्ली नगरे तू गणतन्त्र दिवसस्य भव्य समारोहः भवति। 5. गणतन्त्र… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 19 संगणकः अस्मि

UP Board Solutions for Class 8 Sanskrit Chapter 19 संगणकः अस्मि UP Board Solutions for Class 8 Sanskrit Chapter 19 संगणकः अस्मि संगणकः अस्मि हिन्दी अनुवाद- कम्प्यूटर- छात्रों! छात्र- (सुनकर) अरे! किसका स्वर है? कम्प्यूटर- हे बालकों! मैं यहाँ हूँ। छात्र- (देखने के लिए और पास में जाकर) तुम्हारा नाम क्या है? कम्प्यूटर- मेरा नाम कम्प्यूटर है। मैं घर-घर में (प्रत्येक… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 18 एत बालकाः

UP Board Solutions for Class 8 Sanskrit Chapter 18 एत बालकाः UP Board Solutions for Class 8 Sanskrit Chapter 18 एत बालकाः एत बालकाः शब्दार्थाः – एत = आओ, नयाम = ले आएँ, अन्धकारकम् = अंधकार को, परिमाम = नाप लें, जहाम = त्याग करें, विभराम = पूर्ण करें, भरें, अतुलिताम् = अतुलनीय, अपरिमित, लब्ध्वा = प्राप्त… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः

UP Board Solutions for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः UP Board Solutions for Class 8 Sanskrit Chapter 17 रक्षत बालिकाः पाठयत बालिकाः रक्षत बालिकाः पाठयत बालिकाः शब्दार्थाः-चतुर्विंशति = चौबीस, संवर्द्धनार्थं = संर्वर्द्धन के लिए, भारतसर्वकारस्य = भारत सरकार की, न प्राप्यते = नहीं मिलता है, न प्रेष्यन्ति = नहीं भेजते हैं, षड्वर्षतः… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 16 अमोघं तद् बलिदानम्

UP Board Solutions for Class 8 Sanskrit Chapter 16 अमोघं तद् बलिदानम् UP Board Solutions for Class 8 Sanskrit Chapter 16 अमोघं तद् बलिदानम् अमोघं तद् बलिदानम् शब्दार्था:– अवैधरूपेण = गैर कानूनी रूप से, निरसनाय = हटाने के लिए. अतिक्रमणम् = सीमा से आगे बढ़ जाना, प्रेषणम् = भेजना, स्वशौर्येण = अपने शौर्य से, शत्रुहस्तगतानि =… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 15 गीतावचनामृतानि

UP Board Solutions for Class 8 Sanskrit Chapter 15 गीतावचनामृतानि UP Board Solutions for Class 8 Sanskrit Chapter 15 गीतावचनामृतानि गीतावचनामृतानि शब्दार्थाः-परम् = सबसे बड़े, वेत्ता = जानकार, वेद्यम् = जानने योग्य, ततम् = फैलाया, ग्लानिः = हानि, अभ्युत्थानम् = बढ़ना, वृधि, आत्मानम् = अपने आपको, सृजामि = पैदा करता हूँ, प्रकट करता है, परित्राणाय =… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 14 वाराणसी नगरी

UP Board Solutions for Class 8 Sanskrit Chapter 14 वाराणसी नगरी UP Board Solutions for Class 8 Sanskrit Chapter 14 वाराणसी नगरी वाराणसी नगरी शब्दार्थाः-विराजमाना = स्थित, पुरातनम् = प्राचीन, अत्रत्य = यहाँ के, अत्रैव = यहीं, विराजते। = सुशोभित होता है।, विस्तरेण = विस्तार से, इहैव = यहीं पर, मुमुक्षु = मोक्ष का इच्छुक। अस्माकं… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः

UP Board Solutions for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः UP Board Solutions for Class 8 Sanskrit Chapter 13 वीरोऽभिमन्युः वीरोऽभिमन्युः शब्दार्थाः-अष्टादशदिनानि यावत् = अठारह दिनों तक, पञ्चदशे दिवसे = पन्द्रहवें दिन, मातुलः = मामा, प्रार्थितवान् = प्रार्थना की, नीतवन्तः = ले गए, मत्वा = मानकर, अजानात् = जानते थे, तदानीम् = उस समय, पितृष्वसुः पतिः… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 12 प्रियं भारतम्

UP Board Solutions for Class 8 Sanskrit Chapter 12 प्रियं भारतम् UP Board Solutions for Class 8 Sanskrit Chapter 12 प्रियं भारतम् प्रियं भारतम् शब्दार्थाः-सुरम्यम् = सुन्दर, रमणीय, प्रकामम् = अत्यन्त, ललामम् = सुन्दर, निकामम् = अत्यधिक, सरितारहारैः = नदी रूपी उज्ज्वल हारों से, हिमाद्रि = हिमालय-हिम का आद्रि (पर्वत), ललाटे = भार पर, पदे =… Read More »

UP Board Solutions for Class 8 Sanskrit Chapter 11 रामभरतयोः मेलनम्

UP Board Solutions for Class 8 Sanskrit Chapter 11 रामभरतयोः मेलनम् UP Board Solutions for Class 8 Sanskrit Chapter 11 रामभरतयोः मेलनम् रामभरतयोः मेलनम् (ततः प्रविशति भरतः स्थन सुमन्त्रः सूतश्च ) शब्दार्था:- मेलनम् = मिलन, निवेदयताम् = सूचित किया जाय, राज्यलुब्धायाः = राज्य का लोभी, स्वरसंयोगः = आवाज का संयोग, वलेदयति = आई या गीला करता है,… Read More »