Tag Archives: UP Board Solutions for Class 8 Sanskrit Chapter 8 ग्राम्यजीवनम्

UP Board Solutions for Class 8 Sanskrit Chapter 8 ग्राम्यजीवनम्

UP Board Solutions for Class 8 Sanskrit Chapter 8 ग्राम्यजीवनम् UP Board Solutions for Class 8 Sanskrit Chapter 8 ग्राम्यजीवनम् ग्राम्यजीवनम् शब्दार्था:-कृषीवलाः = किसान, क्षेत्रेषु = खेतों में, वारिणा = जल से, कुल्या = नहर, कर्षन्ति = जोतते है, वपन्ति = बोते है, परितः = चारों ओर, प्रयच्छन्तः = प्रदान करते हुए, शस्यश्यामला = फसलों से… Read More »